5 Tips about bhairav kavach You Can Use Today

Wiki Article

 

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

पाणी कपाली मे पातु मुण्डमालाधरो हृदम्

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

एतत् कवचमीशान तव get more info स्नेहात् प्रकाशितम्





 



नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

Report this wiki page